सुबन्तावली ?लीलावतीव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमालीलावतीव्याख्या लीलावतीव्याख्ये लीलावतीव्याख्याः
सम्बोधनम्लीलावतीव्याख्ये लीलावतीव्याख्ये लीलावतीव्याख्याः
द्वितीयालीलावतीव्याख्याम् लीलावतीव्याख्ये लीलावतीव्याख्याः
तृतीयालीलावतीव्याख्यया लीलावतीव्याख्याभ्याम् लीलावतीव्याख्याभिः
चतुर्थीलीलावतीव्याख्यायै लीलावतीव्याख्याभ्याम् लीलावतीव्याख्याभ्यः
पञ्चमीलीलावतीव्याख्यायाः लीलावतीव्याख्याभ्याम् लीलावतीव्याख्याभ्यः
षष्ठीलीलावतीव्याख्यायाः लीलावतीव्याख्ययोः लीलावतीव्याख्यानाम्
सप्तमीलीलावतीव्याख्यायाम् लीलावतीव्याख्ययोः लीलावतीव्याख्यासु

अव्यय ॰लीलावतीव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria