Declension table of līlāvatī

Deva

FeminineSingularDualPlural
Nominativelīlāvatī līlāvatyau līlāvatyaḥ
Vocativelīlāvati līlāvatyau līlāvatyaḥ
Accusativelīlāvatīm līlāvatyau līlāvatīḥ
Instrumentallīlāvatyā līlāvatībhyām līlāvatībhiḥ
Dativelīlāvatyai līlāvatībhyām līlāvatībhyaḥ
Ablativelīlāvatyāḥ līlāvatībhyām līlāvatībhyaḥ
Genitivelīlāvatyāḥ līlāvatyoḥ līlāvatīnām
Locativelīlāvatyām līlāvatyoḥ līlāvatīṣu

Compound līlāvati - līlāvatī -

Adverb -līlāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria