Declension table of ?līḍhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | līḍhavat | līḍhavantī līḍhavatī | līḍhavanti |
Vocative | līḍhavat | līḍhavantī līḍhavatī | līḍhavanti |
Accusative | līḍhavat | līḍhavantī līḍhavatī | līḍhavanti |
Instrumental | līḍhavatā | līḍhavadbhyām | līḍhavadbhiḥ |
Dative | līḍhavate | līḍhavadbhyām | līḍhavadbhyaḥ |
Ablative | līḍhavataḥ | līḍhavadbhyām | līḍhavadbhyaḥ |
Genitive | līḍhavataḥ | līḍhavatoḥ | līḍhavatām |
Locative | līḍhavati | līḍhavatoḥ | līḍhavatsu |