Declension table of ?līḍhavat

Deva

MasculineSingularDualPlural
Nominativelīḍhavān līḍhavantau līḍhavantaḥ
Vocativelīḍhavan līḍhavantau līḍhavantaḥ
Accusativelīḍhavantam līḍhavantau līḍhavataḥ
Instrumentallīḍhavatā līḍhavadbhyām līḍhavadbhiḥ
Dativelīḍhavate līḍhavadbhyām līḍhavadbhyaḥ
Ablativelīḍhavataḥ līḍhavadbhyām līḍhavadbhyaḥ
Genitivelīḍhavataḥ līḍhavatoḥ līḍhavatām
Locativelīḍhavati līḍhavatoḥ līḍhavatsu

Compound līḍhavat -

Adverb -līḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria