Declension table of ?liṅkhyamāna

Deva

NeuterSingularDualPlural
Nominativeliṅkhyamānam liṅkhyamāne liṅkhyamānāni
Vocativeliṅkhyamāna liṅkhyamāne liṅkhyamānāni
Accusativeliṅkhyamānam liṅkhyamāne liṅkhyamānāni
Instrumentalliṅkhyamānena liṅkhyamānābhyām liṅkhyamānaiḥ
Dativeliṅkhyamānāya liṅkhyamānābhyām liṅkhyamānebhyaḥ
Ablativeliṅkhyamānāt liṅkhyamānābhyām liṅkhyamānebhyaḥ
Genitiveliṅkhyamānasya liṅkhyamānayoḥ liṅkhyamānānām
Locativeliṅkhyamāne liṅkhyamānayoḥ liṅkhyamāneṣu

Compound liṅkhyamāna -

Adverb -liṅkhyamānam -liṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria