Declension table of ?liṅkhitavya

Deva

MasculineSingularDualPlural
Nominativeliṅkhitavyaḥ liṅkhitavyau liṅkhitavyāḥ
Vocativeliṅkhitavya liṅkhitavyau liṅkhitavyāḥ
Accusativeliṅkhitavyam liṅkhitavyau liṅkhitavyān
Instrumentalliṅkhitavyena liṅkhitavyābhyām liṅkhitavyaiḥ liṅkhitavyebhiḥ
Dativeliṅkhitavyāya liṅkhitavyābhyām liṅkhitavyebhyaḥ
Ablativeliṅkhitavyāt liṅkhitavyābhyām liṅkhitavyebhyaḥ
Genitiveliṅkhitavyasya liṅkhitavyayoḥ liṅkhitavyānām
Locativeliṅkhitavye liṅkhitavyayoḥ liṅkhitavyeṣu

Compound liṅkhitavya -

Adverb -liṅkhitavyam -liṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria