Declension table of ?liṅkhitavatī

Deva

FeminineSingularDualPlural
Nominativeliṅkhitavatī liṅkhitavatyau liṅkhitavatyaḥ
Vocativeliṅkhitavati liṅkhitavatyau liṅkhitavatyaḥ
Accusativeliṅkhitavatīm liṅkhitavatyau liṅkhitavatīḥ
Instrumentalliṅkhitavatyā liṅkhitavatībhyām liṅkhitavatībhiḥ
Dativeliṅkhitavatyai liṅkhitavatībhyām liṅkhitavatībhyaḥ
Ablativeliṅkhitavatyāḥ liṅkhitavatībhyām liṅkhitavatībhyaḥ
Genitiveliṅkhitavatyāḥ liṅkhitavatyoḥ liṅkhitavatīnām
Locativeliṅkhitavatyām liṅkhitavatyoḥ liṅkhitavatīṣu

Compound liṅkhitavati - liṅkhitavatī -

Adverb -liṅkhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria