Declension table of ?liṅkhitavat

Deva

MasculineSingularDualPlural
Nominativeliṅkhitavān liṅkhitavantau liṅkhitavantaḥ
Vocativeliṅkhitavan liṅkhitavantau liṅkhitavantaḥ
Accusativeliṅkhitavantam liṅkhitavantau liṅkhitavataḥ
Instrumentalliṅkhitavatā liṅkhitavadbhyām liṅkhitavadbhiḥ
Dativeliṅkhitavate liṅkhitavadbhyām liṅkhitavadbhyaḥ
Ablativeliṅkhitavataḥ liṅkhitavadbhyām liṅkhitavadbhyaḥ
Genitiveliṅkhitavataḥ liṅkhitavatoḥ liṅkhitavatām
Locativeliṅkhitavati liṅkhitavatoḥ liṅkhitavatsu

Compound liṅkhitavat -

Adverb -liṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria