Declension table of ?liṅkhiṣyat

Deva

MasculineSingularDualPlural
Nominativeliṅkhiṣyan liṅkhiṣyantau liṅkhiṣyantaḥ
Vocativeliṅkhiṣyan liṅkhiṣyantau liṅkhiṣyantaḥ
Accusativeliṅkhiṣyantam liṅkhiṣyantau liṅkhiṣyataḥ
Instrumentalliṅkhiṣyatā liṅkhiṣyadbhyām liṅkhiṣyadbhiḥ
Dativeliṅkhiṣyate liṅkhiṣyadbhyām liṅkhiṣyadbhyaḥ
Ablativeliṅkhiṣyataḥ liṅkhiṣyadbhyām liṅkhiṣyadbhyaḥ
Genitiveliṅkhiṣyataḥ liṅkhiṣyatoḥ liṅkhiṣyatām
Locativeliṅkhiṣyati liṅkhiṣyatoḥ liṅkhiṣyatsu

Compound liṅkhiṣyat -

Adverb -liṅkhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria