सुबन्तावली ?लिङ्खिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालिङ्खिष्यन्ती लिङ्खिष्यन्त्यौ लिङ्खिष्यन्त्यः
सम्बोधनम्लिङ्खिष्यन्ति लिङ्खिष्यन्त्यौ लिङ्खिष्यन्त्यः
द्वितीयालिङ्खिष्यन्तीम् लिङ्खिष्यन्त्यौ लिङ्खिष्यन्तीः
तृतीयालिङ्खिष्यन्त्या लिङ्खिष्यन्तीभ्याम् लिङ्खिष्यन्तीभिः
चतुर्थीलिङ्खिष्यन्त्यै लिङ्खिष्यन्तीभ्याम् लिङ्खिष्यन्तीभ्यः
पञ्चमीलिङ्खिष्यन्त्याः लिङ्खिष्यन्तीभ्याम् लिङ्खिष्यन्तीभ्यः
षष्ठीलिङ्खिष्यन्त्याः लिङ्खिष्यन्त्योः लिङ्खिष्यन्तीनाम्
सप्तमीलिङ्खिष्यन्त्याम् लिङ्खिष्यन्त्योः लिङ्खिष्यन्तीषु

समास लिङ्खिष्यन्ति लिङ्खिष्यन्ती

अव्यय ॰लिङ्खिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria