Declension table of ?liṅkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeliṅkhiṣyamāṇā liṅkhiṣyamāṇe liṅkhiṣyamāṇāḥ
Vocativeliṅkhiṣyamāṇe liṅkhiṣyamāṇe liṅkhiṣyamāṇāḥ
Accusativeliṅkhiṣyamāṇām liṅkhiṣyamāṇe liṅkhiṣyamāṇāḥ
Instrumentalliṅkhiṣyamāṇayā liṅkhiṣyamāṇābhyām liṅkhiṣyamāṇābhiḥ
Dativeliṅkhiṣyamāṇāyai liṅkhiṣyamāṇābhyām liṅkhiṣyamāṇābhyaḥ
Ablativeliṅkhiṣyamāṇāyāḥ liṅkhiṣyamāṇābhyām liṅkhiṣyamāṇābhyaḥ
Genitiveliṅkhiṣyamāṇāyāḥ liṅkhiṣyamāṇayoḥ liṅkhiṣyamāṇānām
Locativeliṅkhiṣyamāṇāyām liṅkhiṣyamāṇayoḥ liṅkhiṣyamāṇāsu

Adverb -liṅkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria