Declension table of ?liṅkhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeliṅkhiṣyamāṇam liṅkhiṣyamāṇe liṅkhiṣyamāṇāni
Vocativeliṅkhiṣyamāṇa liṅkhiṣyamāṇe liṅkhiṣyamāṇāni
Accusativeliṅkhiṣyamāṇam liṅkhiṣyamāṇe liṅkhiṣyamāṇāni
Instrumentalliṅkhiṣyamāṇena liṅkhiṣyamāṇābhyām liṅkhiṣyamāṇaiḥ
Dativeliṅkhiṣyamāṇāya liṅkhiṣyamāṇābhyām liṅkhiṣyamāṇebhyaḥ
Ablativeliṅkhiṣyamāṇāt liṅkhiṣyamāṇābhyām liṅkhiṣyamāṇebhyaḥ
Genitiveliṅkhiṣyamāṇasya liṅkhiṣyamāṇayoḥ liṅkhiṣyamāṇānām
Locativeliṅkhiṣyamāṇe liṅkhiṣyamāṇayoḥ liṅkhiṣyamāṇeṣu

Compound liṅkhiṣyamāṇa -

Adverb -liṅkhiṣyamāṇam -liṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria