सुबन्तावली ?लिङ्गोपहितलैङ्गिकभाननिरासरहस्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यम् | लिङ्गोपहितलैङ्गिकभाननिरासरहस्ये | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यानि |
सम्बोधनम् | लिङ्गोपहितलैङ्गिकभाननिरासरहस्य | लिङ्गोपहितलैङ्गिकभाननिरासरहस्ये | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यानि |
द्वितीया | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यम् | लिङ्गोपहितलैङ्गिकभाननिरासरहस्ये | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यानि |
तृतीया | लिङ्गोपहितलैङ्गिकभाननिरासरहस्येन | लिङ्गोपहितलैङ्गिकभाननिरासरहस्याभ्याम् | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यैः |
चतुर्थी | लिङ्गोपहितलैङ्गिकभाननिरासरहस्याय | लिङ्गोपहितलैङ्गिकभाननिरासरहस्याभ्याम् | लिङ्गोपहितलैङ्गिकभाननिरासरहस्येभ्यः |
पञ्चमी | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यात् | लिङ्गोपहितलैङ्गिकभाननिरासरहस्याभ्याम् | लिङ्गोपहितलैङ्गिकभाननिरासरहस्येभ्यः |
षष्ठी | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यस्य | लिङ्गोपहितलैङ्गिकभाननिरासरहस्ययोः | लिङ्गोपहितलैङ्गिकभाननिरासरहस्यानाम् |
सप्तमी | लिङ्गोपहितलैङ्गिकभाननिरासरहस्ये | लिङ्गोपहितलैङ्गिकभाननिरासरहस्ययोः | लिङ्गोपहितलैङ्गिकभाननिरासरहस्येषु |