सुबन्तावली ?लिङ्गोपहितलैङ्गिकभाननिरासरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमालिङ्गोपहितलैङ्गिकभाननिरासरहस्यम् लिङ्गोपहितलैङ्गिकभाननिरासरहस्ये लिङ्गोपहितलैङ्गिकभाननिरासरहस्यानि
सम्बोधनम्लिङ्गोपहितलैङ्गिकभाननिरासरहस्य लिङ्गोपहितलैङ्गिकभाननिरासरहस्ये लिङ्गोपहितलैङ्गिकभाननिरासरहस्यानि
द्वितीयालिङ्गोपहितलैङ्गिकभाननिरासरहस्यम् लिङ्गोपहितलैङ्गिकभाननिरासरहस्ये लिङ्गोपहितलैङ्गिकभाननिरासरहस्यानि
तृतीयालिङ्गोपहितलैङ्गिकभाननिरासरहस्येन लिङ्गोपहितलैङ्गिकभाननिरासरहस्याभ्याम् लिङ्गोपहितलैङ्गिकभाननिरासरहस्यैः
चतुर्थीलिङ्गोपहितलैङ्गिकभाननिरासरहस्याय लिङ्गोपहितलैङ्गिकभाननिरासरहस्याभ्याम् लिङ्गोपहितलैङ्गिकभाननिरासरहस्येभ्यः
पञ्चमीलिङ्गोपहितलैङ्गिकभाननिरासरहस्यात् लिङ्गोपहितलैङ्गिकभाननिरासरहस्याभ्याम् लिङ्गोपहितलैङ्गिकभाननिरासरहस्येभ्यः
षष्ठीलिङ्गोपहितलैङ्गिकभाननिरासरहस्यस्य लिङ्गोपहितलैङ्गिकभाननिरासरहस्ययोः लिङ्गोपहितलैङ्गिकभाननिरासरहस्यानाम्
सप्तमीलिङ्गोपहितलैङ्गिकभाननिरासरहस्ये लिङ्गोपहितलैङ्गिकभाननिरासरहस्ययोः लिङ्गोपहितलैङ्गिकभाननिरासरहस्येषु

समास लिङ्गोपहितलैङ्गिकभाननिरासरहस्य

अव्यय ॰लिङ्गोपहितलैङ्गिकभाननिरासरहस्यम् ॰लिङ्गोपहितलैङ्गिकभाननिरासरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria