Declension table of ?liṅgitavyā

Deva

FeminineSingularDualPlural
Nominativeliṅgitavyā liṅgitavye liṅgitavyāḥ
Vocativeliṅgitavye liṅgitavye liṅgitavyāḥ
Accusativeliṅgitavyām liṅgitavye liṅgitavyāḥ
Instrumentalliṅgitavyayā liṅgitavyābhyām liṅgitavyābhiḥ
Dativeliṅgitavyāyai liṅgitavyābhyām liṅgitavyābhyaḥ
Ablativeliṅgitavyāyāḥ liṅgitavyābhyām liṅgitavyābhyaḥ
Genitiveliṅgitavyāyāḥ liṅgitavyayoḥ liṅgitavyānām
Locativeliṅgitavyāyām liṅgitavyayoḥ liṅgitavyāsu

Adverb -liṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria