Declension table of ?liṅgitavya

Deva

MasculineSingularDualPlural
Nominativeliṅgitavyaḥ liṅgitavyau liṅgitavyāḥ
Vocativeliṅgitavya liṅgitavyau liṅgitavyāḥ
Accusativeliṅgitavyam liṅgitavyau liṅgitavyān
Instrumentalliṅgitavyena liṅgitavyābhyām liṅgitavyaiḥ liṅgitavyebhiḥ
Dativeliṅgitavyāya liṅgitavyābhyām liṅgitavyebhyaḥ
Ablativeliṅgitavyāt liṅgitavyābhyām liṅgitavyebhyaḥ
Genitiveliṅgitavyasya liṅgitavyayoḥ liṅgitavyānām
Locativeliṅgitavye liṅgitavyayoḥ liṅgitavyeṣu

Compound liṅgitavya -

Adverb -liṅgitavyam -liṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria