Declension table of ?liṅgita

Deva

MasculineSingularDualPlural
Nominativeliṅgitaḥ liṅgitau liṅgitāḥ
Vocativeliṅgita liṅgitau liṅgitāḥ
Accusativeliṅgitam liṅgitau liṅgitān
Instrumentalliṅgitena liṅgitābhyām liṅgitaiḥ liṅgitebhiḥ
Dativeliṅgitāya liṅgitābhyām liṅgitebhyaḥ
Ablativeliṅgitāt liṅgitābhyām liṅgitebhyaḥ
Genitiveliṅgitasya liṅgitayoḥ liṅgitānām
Locativeliṅgite liṅgitayoḥ liṅgiteṣu

Compound liṅgita -

Adverb -liṅgitam -liṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria