Declension table of ?liṅgiṣyat

Deva

NeuterSingularDualPlural
Nominativeliṅgiṣyat liṅgiṣyantī liṅgiṣyatī liṅgiṣyanti
Vocativeliṅgiṣyat liṅgiṣyantī liṅgiṣyatī liṅgiṣyanti
Accusativeliṅgiṣyat liṅgiṣyantī liṅgiṣyatī liṅgiṣyanti
Instrumentalliṅgiṣyatā liṅgiṣyadbhyām liṅgiṣyadbhiḥ
Dativeliṅgiṣyate liṅgiṣyadbhyām liṅgiṣyadbhyaḥ
Ablativeliṅgiṣyataḥ liṅgiṣyadbhyām liṅgiṣyadbhyaḥ
Genitiveliṅgiṣyataḥ liṅgiṣyatoḥ liṅgiṣyatām
Locativeliṅgiṣyati liṅgiṣyatoḥ liṅgiṣyatsu

Adverb -liṅgiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria