Declension table of ?liṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativeliṅgiṣyantī liṅgiṣyantyau liṅgiṣyantyaḥ
Vocativeliṅgiṣyanti liṅgiṣyantyau liṅgiṣyantyaḥ
Accusativeliṅgiṣyantīm liṅgiṣyantyau liṅgiṣyantīḥ
Instrumentalliṅgiṣyantyā liṅgiṣyantībhyām liṅgiṣyantībhiḥ
Dativeliṅgiṣyantyai liṅgiṣyantībhyām liṅgiṣyantībhyaḥ
Ablativeliṅgiṣyantyāḥ liṅgiṣyantībhyām liṅgiṣyantībhyaḥ
Genitiveliṅgiṣyantyāḥ liṅgiṣyantyoḥ liṅgiṣyantīnām
Locativeliṅgiṣyantyām liṅgiṣyantyoḥ liṅgiṣyantīṣu

Compound liṅgiṣyanti - liṅgiṣyantī -

Adverb -liṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria