सुबन्तावली ?लिङ्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालिङ्गिष्यन्ती लिङ्गिष्यन्त्यौ लिङ्गिष्यन्त्यः
सम्बोधनम्लिङ्गिष्यन्ति लिङ्गिष्यन्त्यौ लिङ्गिष्यन्त्यः
द्वितीयालिङ्गिष्यन्तीम् लिङ्गिष्यन्त्यौ लिङ्गिष्यन्तीः
तृतीयालिङ्गिष्यन्त्या लिङ्गिष्यन्तीभ्याम् लिङ्गिष्यन्तीभिः
चतुर्थीलिङ्गिष्यन्त्यै लिङ्गिष्यन्तीभ्याम् लिङ्गिष्यन्तीभ्यः
पञ्चमीलिङ्गिष्यन्त्याः लिङ्गिष्यन्तीभ्याम् लिङ्गिष्यन्तीभ्यः
षष्ठीलिङ्गिष्यन्त्याः लिङ्गिष्यन्त्योः लिङ्गिष्यन्तीनाम्
सप्तमीलिङ्गिष्यन्त्याम् लिङ्गिष्यन्त्योः लिङ्गिष्यन्तीषु

समास लिङ्गिष्यन्ति लिङ्गिष्यन्ती

अव्यय ॰लिङ्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria