Declension table of ?liṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeliṅgiṣyamāṇā liṅgiṣyamāṇe liṅgiṣyamāṇāḥ
Vocativeliṅgiṣyamāṇe liṅgiṣyamāṇe liṅgiṣyamāṇāḥ
Accusativeliṅgiṣyamāṇām liṅgiṣyamāṇe liṅgiṣyamāṇāḥ
Instrumentalliṅgiṣyamāṇayā liṅgiṣyamāṇābhyām liṅgiṣyamāṇābhiḥ
Dativeliṅgiṣyamāṇāyai liṅgiṣyamāṇābhyām liṅgiṣyamāṇābhyaḥ
Ablativeliṅgiṣyamāṇāyāḥ liṅgiṣyamāṇābhyām liṅgiṣyamāṇābhyaḥ
Genitiveliṅgiṣyamāṇāyāḥ liṅgiṣyamāṇayoḥ liṅgiṣyamāṇānām
Locativeliṅgiṣyamāṇāyām liṅgiṣyamāṇayoḥ liṅgiṣyamāṇāsu

Adverb -liṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria