Declension table of ?liṅgiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeliṅgiṣyamāṇaḥ liṅgiṣyamāṇau liṅgiṣyamāṇāḥ
Vocativeliṅgiṣyamāṇa liṅgiṣyamāṇau liṅgiṣyamāṇāḥ
Accusativeliṅgiṣyamāṇam liṅgiṣyamāṇau liṅgiṣyamāṇān
Instrumentalliṅgiṣyamāṇena liṅgiṣyamāṇābhyām liṅgiṣyamāṇaiḥ liṅgiṣyamāṇebhiḥ
Dativeliṅgiṣyamāṇāya liṅgiṣyamāṇābhyām liṅgiṣyamāṇebhyaḥ
Ablativeliṅgiṣyamāṇāt liṅgiṣyamāṇābhyām liṅgiṣyamāṇebhyaḥ
Genitiveliṅgiṣyamāṇasya liṅgiṣyamāṇayoḥ liṅgiṣyamāṇānām
Locativeliṅgiṣyamāṇe liṅgiṣyamāṇayoḥ liṅgiṣyamāṇeṣu

Compound liṅgiṣyamāṇa -

Adverb -liṅgiṣyamāṇam -liṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria