Declension table of liṅgaśopha

Deva

MasculineSingularDualPlural
Nominativeliṅgaśophaḥ liṅgaśophau liṅgaśophāḥ
Vocativeliṅgaśopha liṅgaśophau liṅgaśophāḥ
Accusativeliṅgaśopham liṅgaśophau liṅgaśophān
Instrumentalliṅgaśophena liṅgaśophābhyām liṅgaśophaiḥ liṅgaśophebhiḥ
Dativeliṅgaśophāya liṅgaśophābhyām liṅgaśophebhyaḥ
Ablativeliṅgaśophāt liṅgaśophābhyām liṅgaśophebhyaḥ
Genitiveliṅgaśophasya liṅgaśophayoḥ liṅgaśophānām
Locativeliṅgaśophe liṅgaśophayoḥ liṅgaśopheṣu

Compound liṅgaśopha -

Adverb -liṅgaśopham -liṅgaśophāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria