Declension table of liṅgaviśeṣaprakāśa

Deva

MasculineSingularDualPlural
Nominativeliṅgaviśeṣaprakāśaḥ liṅgaviśeṣaprakāśau liṅgaviśeṣaprakāśāḥ
Vocativeliṅgaviśeṣaprakāśa liṅgaviśeṣaprakāśau liṅgaviśeṣaprakāśāḥ
Accusativeliṅgaviśeṣaprakāśam liṅgaviśeṣaprakāśau liṅgaviśeṣaprakāśān
Instrumentalliṅgaviśeṣaprakāśena liṅgaviśeṣaprakāśābhyām liṅgaviśeṣaprakāśaiḥ liṅgaviśeṣaprakāśebhiḥ
Dativeliṅgaviśeṣaprakāśāya liṅgaviśeṣaprakāśābhyām liṅgaviśeṣaprakāśebhyaḥ
Ablativeliṅgaviśeṣaprakāśāt liṅgaviśeṣaprakāśābhyām liṅgaviśeṣaprakāśebhyaḥ
Genitiveliṅgaviśeṣaprakāśasya liṅgaviśeṣaprakāśayoḥ liṅgaviśeṣaprakāśānām
Locativeliṅgaviśeṣaprakāśe liṅgaviśeṣaprakāśayoḥ liṅgaviśeṣaprakāśeṣu

Compound liṅgaviśeṣaprakāśa -

Adverb -liṅgaviśeṣaprakāśam -liṅgaviśeṣaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria