Declension table of liṅgaviśeṣa

Deva

MasculineSingularDualPlural
Nominativeliṅgaviśeṣaḥ liṅgaviśeṣau liṅgaviśeṣāḥ
Vocativeliṅgaviśeṣa liṅgaviśeṣau liṅgaviśeṣāḥ
Accusativeliṅgaviśeṣam liṅgaviśeṣau liṅgaviśeṣān
Instrumentalliṅgaviśeṣeṇa liṅgaviśeṣābhyām liṅgaviśeṣaiḥ liṅgaviśeṣebhiḥ
Dativeliṅgaviśeṣāya liṅgaviśeṣābhyām liṅgaviśeṣebhyaḥ
Ablativeliṅgaviśeṣāt liṅgaviśeṣābhyām liṅgaviśeṣebhyaḥ
Genitiveliṅgaviśeṣasya liṅgaviśeṣayoḥ liṅgaviśeṣāṇām
Locativeliṅgaviśeṣe liṅgaviśeṣayoḥ liṅgaviśeṣeṣu

Compound liṅgaviśeṣa -

Adverb -liṅgaviśeṣam -liṅgaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria