Declension table of liṅgavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | liṅgavatī | liṅgavatyau | liṅgavatyaḥ |
Vocative | liṅgavati | liṅgavatyau | liṅgavatyaḥ |
Accusative | liṅgavatīm | liṅgavatyau | liṅgavatīḥ |
Instrumental | liṅgavatyā | liṅgavatībhyām | liṅgavatībhiḥ |
Dative | liṅgavatyai | liṅgavatībhyām | liṅgavatībhyaḥ |
Ablative | liṅgavatyāḥ | liṅgavatībhyām | liṅgavatībhyaḥ |
Genitive | liṅgavatyāḥ | liṅgavatyoḥ | liṅgavatīnām |
Locative | liṅgavatyām | liṅgavatyoḥ | liṅgavatīṣu |