Declension table of liṅgavat

Deva

NeuterSingularDualPlural
Nominativeliṅgavat liṅgavantī liṅgavatī liṅgavanti
Vocativeliṅgavat liṅgavantī liṅgavatī liṅgavanti
Accusativeliṅgavat liṅgavantī liṅgavatī liṅgavanti
Instrumentalliṅgavatā liṅgavadbhyām liṅgavadbhiḥ
Dativeliṅgavate liṅgavadbhyām liṅgavadbhyaḥ
Ablativeliṅgavataḥ liṅgavadbhyām liṅgavadbhyaḥ
Genitiveliṅgavataḥ liṅgavatoḥ liṅgavatām
Locativeliṅgavati liṅgavatoḥ liṅgavatsu

Adverb -liṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria