सुबन्तावली ?लिङ्गवृत्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमालिङ्गवृत्ति आ लिङ्गवृत्ति ए लिङ्गवृत्ति आः
सम्बोधनम्लिङ्गवृत्ति ए लिङ्गवृत्ति ए लिङ्गवृत्ति आः
द्वितीयालिङ्गवृत्ति आम् लिङ्गवृत्ति ए लिङ्गवृत्ति आः
तृतीयालिङ्गवृत्ति अया लिङ्गवृत्ति आभ्याम् लिङ्गवृत्ति आभिः
चतुर्थीलिङ्गवृत्ति आयै लिङ्गवृत्ति आभ्याम् लिङ्गवृत्ति आभ्यः
पञ्चमीलिङ्गवृत्ति आयाः लिङ्गवृत्ति आभ्याम् लिङ्गवृत्ति आभ्यः
षष्ठीलिङ्गवृत्ति आयाः लिङ्गवृत्ति अयोः लिङ्गवृत्ति आनाम्
सप्तमीलिङ्गवृत्ति आयाम् लिङ्गवृत्ति अयोः लिङ्गवृत्ति आसु

अव्यय ॰लिङ्गवृत्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria