सुबन्तावली ?लिङ्गतोभद्रप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमालिङ्गतोभद्रप्रयोगः लिङ्गतोभद्रप्रयोगौ लिङ्गतोभद्रप्रयोगाः
सम्बोधनम्लिङ्गतोभद्रप्रयोग लिङ्गतोभद्रप्रयोगौ लिङ्गतोभद्रप्रयोगाः
द्वितीयालिङ्गतोभद्रप्रयोगम् लिङ्गतोभद्रप्रयोगौ लिङ्गतोभद्रप्रयोगान्
तृतीयालिङ्गतोभद्रप्रयोगेण लिङ्गतोभद्रप्रयोगाभ्याम् लिङ्गतोभद्रप्रयोगैः लिङ्गतोभद्रप्रयोगेभिः
चतुर्थीलिङ्गतोभद्रप्रयोगाय लिङ्गतोभद्रप्रयोगाभ्याम् लिङ्गतोभद्रप्रयोगेभ्यः
पञ्चमीलिङ्गतोभद्रप्रयोगात् लिङ्गतोभद्रप्रयोगाभ्याम् लिङ्गतोभद्रप्रयोगेभ्यः
षष्ठीलिङ्गतोभद्रप्रयोगस्य लिङ्गतोभद्रप्रयोगयोः लिङ्गतोभद्रप्रयोगाणाम्
सप्तमीलिङ्गतोभद्रप्रयोगे लिङ्गतोभद्रप्रयोगयोः लिङ्गतोभद्रप्रयोगेषु

समास लिङ्गतोभद्रप्रयोग

अव्यय ॰लिङ्गतोभद्रप्रयोगम् ॰लिङ्गतोभद्रप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria