Declension table of liṅgasthūlīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeliṅgasthūlīkaraṇam liṅgasthūlīkaraṇe liṅgasthūlīkaraṇāni
Vocativeliṅgasthūlīkaraṇa liṅgasthūlīkaraṇe liṅgasthūlīkaraṇāni
Accusativeliṅgasthūlīkaraṇam liṅgasthūlīkaraṇe liṅgasthūlīkaraṇāni
Instrumentalliṅgasthūlīkaraṇena liṅgasthūlīkaraṇābhyām liṅgasthūlīkaraṇaiḥ
Dativeliṅgasthūlīkaraṇāya liṅgasthūlīkaraṇābhyām liṅgasthūlīkaraṇebhyaḥ
Ablativeliṅgasthūlīkaraṇāt liṅgasthūlīkaraṇābhyām liṅgasthūlīkaraṇebhyaḥ
Genitiveliṅgasthūlīkaraṇasya liṅgasthūlīkaraṇayoḥ liṅgasthūlīkaraṇānām
Locativeliṅgasthūlīkaraṇe liṅgasthūlīkaraṇayoḥ liṅgasthūlīkaraṇeṣu

Compound liṅgasthūlīkaraṇa -

Adverb -liṅgasthūlīkaraṇam -liṅgasthūlīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria