Declension table of liṅgasambhūta

Deva

MasculineSingularDualPlural
Nominativeliṅgasambhūtaḥ liṅgasambhūtau liṅgasambhūtāḥ
Vocativeliṅgasambhūta liṅgasambhūtau liṅgasambhūtāḥ
Accusativeliṅgasambhūtam liṅgasambhūtau liṅgasambhūtān
Instrumentalliṅgasambhūtena liṅgasambhūtābhyām liṅgasambhūtaiḥ liṅgasambhūtebhiḥ
Dativeliṅgasambhūtāya liṅgasambhūtābhyām liṅgasambhūtebhyaḥ
Ablativeliṅgasambhūtāt liṅgasambhūtābhyām liṅgasambhūtebhyaḥ
Genitiveliṅgasambhūtasya liṅgasambhūtayoḥ liṅgasambhūtānām
Locativeliṅgasambhūte liṅgasambhūtayoḥ liṅgasambhūteṣu

Compound liṅgasambhūta -

Adverb -liṅgasambhūtam -liṅgasambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria