Declension table of liṅgapurāṇa

Deva

NeuterSingularDualPlural
Nominativeliṅgapurāṇam liṅgapurāṇe liṅgapurāṇāni
Vocativeliṅgapurāṇa liṅgapurāṇe liṅgapurāṇāni
Accusativeliṅgapurāṇam liṅgapurāṇe liṅgapurāṇāni
Instrumentalliṅgapurāṇena liṅgapurāṇābhyām liṅgapurāṇaiḥ
Dativeliṅgapurāṇāya liṅgapurāṇābhyām liṅgapurāṇebhyaḥ
Ablativeliṅgapurāṇāt liṅgapurāṇābhyām liṅgapurāṇebhyaḥ
Genitiveliṅgapurāṇasya liṅgapurāṇayoḥ liṅgapurāṇānām
Locativeliṅgapurāṇe liṅgapurāṇayoḥ liṅgapurāṇeṣu

Compound liṅgapurāṇa -

Adverb -liṅgapurāṇam -liṅgapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria