Declension table of liṅgapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeliṅgapratiṣṭhā liṅgapratiṣṭhe liṅgapratiṣṭhāḥ
Vocativeliṅgapratiṣṭhe liṅgapratiṣṭhe liṅgapratiṣṭhāḥ
Accusativeliṅgapratiṣṭhām liṅgapratiṣṭhe liṅgapratiṣṭhāḥ
Instrumentalliṅgapratiṣṭhayā liṅgapratiṣṭhābhyām liṅgapratiṣṭhābhiḥ
Dativeliṅgapratiṣṭhāyai liṅgapratiṣṭhābhyām liṅgapratiṣṭhābhyaḥ
Ablativeliṅgapratiṣṭhāyāḥ liṅgapratiṣṭhābhyām liṅgapratiṣṭhābhyaḥ
Genitiveliṅgapratiṣṭhāyāḥ liṅgapratiṣṭhayoḥ liṅgapratiṣṭhānām
Locativeliṅgapratiṣṭhāyām liṅgapratiṣṭhayoḥ liṅgapratiṣṭhāsu

Adverb -liṅgapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria