Declension table of ?liṅganīya

Deva

MasculineSingularDualPlural
Nominativeliṅganīyaḥ liṅganīyau liṅganīyāḥ
Vocativeliṅganīya liṅganīyau liṅganīyāḥ
Accusativeliṅganīyam liṅganīyau liṅganīyān
Instrumentalliṅganīyena liṅganīyābhyām liṅganīyaiḥ liṅganīyebhiḥ
Dativeliṅganīyāya liṅganīyābhyām liṅganīyebhyaḥ
Ablativeliṅganīyāt liṅganīyābhyām liṅganīyebhyaḥ
Genitiveliṅganīyasya liṅganīyayoḥ liṅganīyānām
Locativeliṅganīye liṅganīyayoḥ liṅganīyeṣu

Compound liṅganīya -

Adverb -liṅganīyam -liṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria