सुबन्तावली ?लिङ्गमूर्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमालिङ्गमूर्ति आ लिङ्गमूर्ति ए लिङ्गमूर्ति आः
सम्बोधनम्लिङ्गमूर्ति ए लिङ्गमूर्ति ए लिङ्गमूर्ति आः
द्वितीयालिङ्गमूर्ति आम् लिङ्गमूर्ति ए लिङ्गमूर्ति आः
तृतीयालिङ्गमूर्ति अया लिङ्गमूर्ति आभ्याम् लिङ्गमूर्ति आभिः
चतुर्थीलिङ्गमूर्ति आयै लिङ्गमूर्ति आभ्याम् लिङ्गमूर्ति आभ्यः
पञ्चमीलिङ्गमूर्ति आयाः लिङ्गमूर्ति आभ्याम् लिङ्गमूर्ति आभ्यः
षष्ठीलिङ्गमूर्ति आयाः लिङ्गमूर्ति अयोः लिङ्गमूर्ति आनाम्
सप्तमीलिङ्गमूर्ति आयाम् लिङ्गमूर्ति अयोः लिङ्गमूर्ति आसु

अव्यय ॰लिङ्गमूर्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria