सुबन्तावली ?लिङ्गधारणचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमालिङ्गधारणचन्द्रिका लिङ्गधारणचन्द्रिके लिङ्गधारणचन्द्रिकाः
सम्बोधनम्लिङ्गधारणचन्द्रिके लिङ्गधारणचन्द्रिके लिङ्गधारणचन्द्रिकाः
द्वितीयालिङ्गधारणचन्द्रिकाम् लिङ्गधारणचन्द्रिके लिङ्गधारणचन्द्रिकाः
तृतीयालिङ्गधारणचन्द्रिकया लिङ्गधारणचन्द्रिकाभ्याम् लिङ्गधारणचन्द्रिकाभिः
चतुर्थीलिङ्गधारणचन्द्रिकायै लिङ्गधारणचन्द्रिकाभ्याम् लिङ्गधारणचन्द्रिकाभ्यः
पञ्चमीलिङ्गधारणचन्द्रिकायाः लिङ्गधारणचन्द्रिकाभ्याम् लिङ्गधारणचन्द्रिकाभ्यः
षष्ठीलिङ्गधारणचन्द्रिकायाः लिङ्गधारणचन्द्रिकयोः लिङ्गधारणचन्द्रिकाणाम्
सप्तमीलिङ्गधारणचन्द्रिकायाम् लिङ्गधारणचन्द्रिकयोः लिङ्गधारणचन्द्रिकासु

अव्यय ॰लिङ्गधारणचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria