Declension table of liṅgāyat

Deva

MasculineSingularDualPlural
Nominativeliṅgāyan liṅgāyantau liṅgāyantaḥ
Vocativeliṅgāyan liṅgāyantau liṅgāyantaḥ
Accusativeliṅgāyantam liṅgāyantau liṅgāyataḥ
Instrumentalliṅgāyatā liṅgāyadbhyām liṅgāyadbhiḥ
Dativeliṅgāyate liṅgāyadbhyām liṅgāyadbhyaḥ
Ablativeliṅgāyataḥ liṅgāyadbhyām liṅgāyadbhyaḥ
Genitiveliṅgāyataḥ liṅgāyatoḥ liṅgāyatām
Locativeliṅgāyati liṅgāyatoḥ liṅgāyatsu

Compound liṅgāyat -

Adverb -liṅgāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria