Declension table of liṅgādisaṅgrahavarga

Deva

MasculineSingularDualPlural
Nominativeliṅgādisaṅgrahavargaḥ liṅgādisaṅgrahavargau liṅgādisaṅgrahavargāḥ
Vocativeliṅgādisaṅgrahavarga liṅgādisaṅgrahavargau liṅgādisaṅgrahavargāḥ
Accusativeliṅgādisaṅgrahavargam liṅgādisaṅgrahavargau liṅgādisaṅgrahavargān
Instrumentalliṅgādisaṅgrahavargeṇa liṅgādisaṅgrahavargābhyām liṅgādisaṅgrahavargaiḥ liṅgādisaṅgrahavargebhiḥ
Dativeliṅgādisaṅgrahavargāya liṅgādisaṅgrahavargābhyām liṅgādisaṅgrahavargebhyaḥ
Ablativeliṅgādisaṅgrahavargāt liṅgādisaṅgrahavargābhyām liṅgādisaṅgrahavargebhyaḥ
Genitiveliṅgādisaṅgrahavargasya liṅgādisaṅgrahavargayoḥ liṅgādisaṅgrahavargāṇām
Locativeliṅgādisaṅgrahavarge liṅgādisaṅgrahavargayoḥ liṅgādisaṅgrahavargeṣu

Compound liṅgādisaṅgrahavarga -

Adverb -liṅgādisaṅgrahavargam -liṅgādisaṅgrahavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria