सुबन्तावली ?लिङ्गादिप्रतिष्ठाविधिRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | लिङ्गादिप्रतिष्ठाविधिः | लिङ्गादिप्रतिष्ठाविधी | लिङ्गादिप्रतिष्ठाविधयः |
सम्बोधनम् | लिङ्गादिप्रतिष्ठाविधे | लिङ्गादिप्रतिष्ठाविधी | लिङ्गादिप्रतिष्ठाविधयः |
द्वितीया | लिङ्गादिप्रतिष्ठाविधिम् | लिङ्गादिप्रतिष्ठाविधी | लिङ्गादिप्रतिष्ठाविधीन् |
तृतीया | लिङ्गादिप्रतिष्ठाविधिना | लिङ्गादिप्रतिष्ठाविधिभ्याम् | लिङ्गादिप्रतिष्ठाविधिभिः |
चतुर्थी | लिङ्गादिप्रतिष्ठाविधये | लिङ्गादिप्रतिष्ठाविधिभ्याम् | लिङ्गादिप्रतिष्ठाविधिभ्यः |
पञ्चमी | लिङ्गादिप्रतिष्ठाविधेः | लिङ्गादिप्रतिष्ठाविधिभ्याम् | लिङ्गादिप्रतिष्ठाविधिभ्यः |
षष्ठी | लिङ्गादिप्रतिष्ठाविधेः | लिङ्गादिप्रतिष्ठाविध्योः | लिङ्गादिप्रतिष्ठाविधीनाम् |
सप्तमी | लिङ्गादिप्रतिष्ठाविधौ | लिङ्गादिप्रतिष्ठाविध्योः | लिङ्गादिप्रतिष्ठाविधिषु |