Declension table of ?liṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeliṣṭavatī liṣṭavatyau liṣṭavatyaḥ
Vocativeliṣṭavati liṣṭavatyau liṣṭavatyaḥ
Accusativeliṣṭavatīm liṣṭavatyau liṣṭavatīḥ
Instrumentalliṣṭavatyā liṣṭavatībhyām liṣṭavatībhiḥ
Dativeliṣṭavatyai liṣṭavatībhyām liṣṭavatībhyaḥ
Ablativeliṣṭavatyāḥ liṣṭavatībhyām liṣṭavatībhyaḥ
Genitiveliṣṭavatyāḥ liṣṭavatyoḥ liṣṭavatīnām
Locativeliṣṭavatyām liṣṭavatyoḥ liṣṭavatīṣu

Compound liṣṭavati - liṣṭavatī -

Adverb -liṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria