Declension table of ?liṣṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | liṣṭavat | liṣṭavantī liṣṭavatī | liṣṭavanti |
Vocative | liṣṭavat | liṣṭavantī liṣṭavatī | liṣṭavanti |
Accusative | liṣṭavat | liṣṭavantī liṣṭavatī | liṣṭavanti |
Instrumental | liṣṭavatā | liṣṭavadbhyām | liṣṭavadbhiḥ |
Dative | liṣṭavate | liṣṭavadbhyām | liṣṭavadbhyaḥ |
Ablative | liṣṭavataḥ | liṣṭavadbhyām | liṣṭavadbhyaḥ |
Genitive | liṣṭavataḥ | liṣṭavatoḥ | liṣṭavatām |
Locative | liṣṭavati | liṣṭavatoḥ | liṣṭavatsu |