Declension table of ?liṣṭavat

Deva

NeuterSingularDualPlural
Nominativeliṣṭavat liṣṭavantī liṣṭavatī liṣṭavanti
Vocativeliṣṭavat liṣṭavantī liṣṭavatī liṣṭavanti
Accusativeliṣṭavat liṣṭavantī liṣṭavatī liṣṭavanti
Instrumentalliṣṭavatā liṣṭavadbhyām liṣṭavadbhiḥ
Dativeliṣṭavate liṣṭavadbhyām liṣṭavadbhyaḥ
Ablativeliṣṭavataḥ liṣṭavadbhyām liṣṭavadbhyaḥ
Genitiveliṣṭavataḥ liṣṭavatoḥ liṣṭavatām
Locativeliṣṭavati liṣṭavatoḥ liṣṭavatsu

Adverb -liṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria