Declension table of ?liṣṭavat

Deva

MasculineSingularDualPlural
Nominativeliṣṭavān liṣṭavantau liṣṭavantaḥ
Vocativeliṣṭavan liṣṭavantau liṣṭavantaḥ
Accusativeliṣṭavantam liṣṭavantau liṣṭavataḥ
Instrumentalliṣṭavatā liṣṭavadbhyām liṣṭavadbhiḥ
Dativeliṣṭavate liṣṭavadbhyām liṣṭavadbhyaḥ
Ablativeliṣṭavataḥ liṣṭavadbhyām liṣṭavadbhyaḥ
Genitiveliṣṭavataḥ liṣṭavatoḥ liṣṭavatām
Locativeliṣṭavati liṣṭavatoḥ liṣṭavatsu

Compound liṣṭavat -

Adverb -liṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria