Declension table of ?liṣṭa

Deva

NeuterSingularDualPlural
Nominativeliṣṭam liṣṭe liṣṭāni
Vocativeliṣṭa liṣṭe liṣṭāni
Accusativeliṣṭam liṣṭe liṣṭāni
Instrumentalliṣṭena liṣṭābhyām liṣṭaiḥ
Dativeliṣṭāya liṣṭābhyām liṣṭebhyaḥ
Ablativeliṣṭāt liṣṭābhyām liṣṭebhyaḥ
Genitiveliṣṭasya liṣṭayoḥ liṣṭānām
Locativeliṣṭe liṣṭayoḥ liṣṭeṣu

Compound liṣṭa -

Adverb -liṣṭam -liṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria