Declension table of ?liṣṭa

Deva

MasculineSingularDualPlural
Nominativeliṣṭaḥ liṣṭau liṣṭāḥ
Vocativeliṣṭa liṣṭau liṣṭāḥ
Accusativeliṣṭam liṣṭau liṣṭān
Instrumentalliṣṭena liṣṭābhyām liṣṭaiḥ liṣṭebhiḥ
Dativeliṣṭāya liṣṭābhyām liṣṭebhyaḥ
Ablativeliṣṭāt liṣṭābhyām liṣṭebhyaḥ
Genitiveliṣṭasya liṣṭayoḥ liṣṭānām
Locativeliṣṭe liṣṭayoḥ liṣṭeṣu

Compound liṣṭa -

Adverb -liṣṭam -liṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria