Declension table of ?lepitavat

Deva

NeuterSingularDualPlural
Nominativelepitavat lepitavantī lepitavatī lepitavanti
Vocativelepitavat lepitavantī lepitavatī lepitavanti
Accusativelepitavat lepitavantī lepitavatī lepitavanti
Instrumentallepitavatā lepitavadbhyām lepitavadbhiḥ
Dativelepitavate lepitavadbhyām lepitavadbhyaḥ
Ablativelepitavataḥ lepitavadbhyām lepitavadbhyaḥ
Genitivelepitavataḥ lepitavatoḥ lepitavatām
Locativelepitavati lepitavatoḥ lepitavatsu

Adverb -lepitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria