Declension table of ?lepitavat

Deva

MasculineSingularDualPlural
Nominativelepitavān lepitavantau lepitavantaḥ
Vocativelepitavan lepitavantau lepitavantaḥ
Accusativelepitavantam lepitavantau lepitavataḥ
Instrumentallepitavatā lepitavadbhyām lepitavadbhiḥ
Dativelepitavate lepitavadbhyām lepitavadbhyaḥ
Ablativelepitavataḥ lepitavadbhyām lepitavadbhyaḥ
Genitivelepitavataḥ lepitavatoḥ lepitavatām
Locativelepitavati lepitavatoḥ lepitavatsu

Compound lepitavat -

Adverb -lepitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria