Declension table of ?lepiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lepiṣyamāṇaḥ | lepiṣyamāṇau | lepiṣyamāṇāḥ |
Vocative | lepiṣyamāṇa | lepiṣyamāṇau | lepiṣyamāṇāḥ |
Accusative | lepiṣyamāṇam | lepiṣyamāṇau | lepiṣyamāṇān |
Instrumental | lepiṣyamāṇena | lepiṣyamāṇābhyām | lepiṣyamāṇaiḥ lepiṣyamāṇebhiḥ |
Dative | lepiṣyamāṇāya | lepiṣyamāṇābhyām | lepiṣyamāṇebhyaḥ |
Ablative | lepiṣyamāṇāt | lepiṣyamāṇābhyām | lepiṣyamāṇebhyaḥ |
Genitive | lepiṣyamāṇasya | lepiṣyamāṇayoḥ | lepiṣyamāṇānām |
Locative | lepiṣyamāṇe | lepiṣyamāṇayoḥ | lepiṣyamāṇeṣu |