Declension table of ?lepayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelepayiṣyamāṇā lepayiṣyamāṇe lepayiṣyamāṇāḥ
Vocativelepayiṣyamāṇe lepayiṣyamāṇe lepayiṣyamāṇāḥ
Accusativelepayiṣyamāṇām lepayiṣyamāṇe lepayiṣyamāṇāḥ
Instrumentallepayiṣyamāṇayā lepayiṣyamāṇābhyām lepayiṣyamāṇābhiḥ
Dativelepayiṣyamāṇāyai lepayiṣyamāṇābhyām lepayiṣyamāṇābhyaḥ
Ablativelepayiṣyamāṇāyāḥ lepayiṣyamāṇābhyām lepayiṣyamāṇābhyaḥ
Genitivelepayiṣyamāṇāyāḥ lepayiṣyamāṇayoḥ lepayiṣyamāṇānām
Locativelepayiṣyamāṇāyām lepayiṣyamāṇayoḥ lepayiṣyamāṇāsu

Adverb -lepayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria