Declension table of ?leletavatī

Deva

FeminineSingularDualPlural
Nominativeleletavatī leletavatyau leletavatyaḥ
Vocativeleletavati leletavatyau leletavatyaḥ
Accusativeleletavatīm leletavatyau leletavatīḥ
Instrumentalleletavatyā leletavatībhyām leletavatībhiḥ
Dativeleletavatyai leletavatībhyām leletavatībhyaḥ
Ablativeleletavatyāḥ leletavatībhyām leletavatībhyaḥ
Genitiveleletavatyāḥ leletavatyoḥ leletavatīnām
Locativeleletavatyām leletavatyoḥ leletavatīṣu

Compound leletavati - leletavatī -

Adverb -leletavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria