Declension table of ?leletavat

Deva

MasculineSingularDualPlural
Nominativeleletavān leletavantau leletavantaḥ
Vocativeleletavan leletavantau leletavantaḥ
Accusativeleletavantam leletavantau leletavataḥ
Instrumentalleletavatā leletavadbhyām leletavadbhiḥ
Dativeleletavate leletavadbhyām leletavadbhyaḥ
Ablativeleletavataḥ leletavadbhyām leletavadbhyaḥ
Genitiveleletavataḥ leletavatoḥ leletavatām
Locativeleletavati leletavatoḥ leletavatsu

Compound leletavat -

Adverb -leletavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria